मंगलवार, 7 मई 2013

पितु: उपदेश:

  पितु: उपदेश:
अस्‍ताचलम् चुचुम्बिषति भगवान् मरीचिमाली।
 कुलाय <अभि-मुखम्>Tp उड्डीयन्‍ते विहगा:।
 भगवतः विश्‍वनाथस्‍य पुर्याम् <काशी-नगर्याम्>K7 <राजन्-मार्गे>T6 सर्वे एव प्रायेण <<<
गङ्गा-तट>T6-<अभि-मुखाः>Tp>T6 विलोक्‍यन्‍ते।
 केचित् सन्‍ध्‍याम् उपासितुम्, अन्‍ये <<<गङ्गा-तरङ्ग>T6-<सीकर-शीतलम्>K2>T6  समीरम् 
आसेवितुम् परे सुरसरिद्वीपिषु प्‍लवमानाम इव शोणवर्णाम् भगवतः भुवनभास्‍करस्‍य प्रतिमाम् आलोकितुम्, इतरे <
परिश्रम-क्लिन्‍ना:>T3 स्‍नानेन शान्तिम् आप्तुम्, बहवः विदुषाम् दर्शनेन आत्‍मानम् पावयितुम्, अनेके च <
संस्‍कृत-छात्राणाम्>T6 प्रवहन्‍तीम् <सुर-सरस्‍वती>K7-धाराम्>T6 <श्रवण-पुटेन>T6 पातुम् प्रचलन्‍तः 
दरीदृश्‍यन्‍ते।
 यूथशः छात्राः च <विजय-उत्‍सुकाः>T4 यश: <श्रवण-लालसाः>T6 च अतितमामुत्सुकाः धावन्तः इव दृष्टाः।
 वर्णनातीता खलु <<चक्र-पुष्करिणी>K7-तटस्य>T6 शोभा।
 तत्र तत्र छात्राणाम् संघा: <<शास्त्र-विचार>T7-संलग्‍ना:>T7 समुपयान्ति <दर्शन-अर्थम्>T4।
 केचित् व्याप्तिम् विचारयन्ति परे <हेतु-आभासम्>T6 परिकुर्वन्ति।
 स्‍वत: प्रामाण्‍यम् केचन दृढीकुर्वन्ति।
 <प्रातिपदिक-अर्थम्>T4 केचन लक्षयन्ति।
 <आख्‍यात-शक्तिम्>K1  करे विवृण्‍वते।
 <उपमा-रूपकयोः>Di भेदम् अपरे पृच्‍छन्ति।
 <<वाक्-मनस्>Di-अतीतम्>T6 ब्रह्मा अपि बहवः <वाक्-विषय>T6^ताम् नयन्ति।
 प्रौढाः विद्वांसः च तत्र तत्र सस्मितम् उत्‍साहयन्ति छात्रान्।
 <वि-लक्षणम्>Tp वातावरणम् इह प्रतीयते सर्वत:।
 
<नव-आगतः>K1 एकः छात्रः तत्र विशेषेण पराक्रम्‍यन् दृग्गोचरीभवति।
 व्‍याकरणे प्रचलति तस्‍य प्रतिभा।
 <न्‍याय-विचारे>T6 अपि जागरूक:।
 साहित्‍ये अपि अद्भुतः अस्‍य <सह-भाव:>S।
 मीमांसायाम् अपि न मलीमस:।
 सर्वे अपि दर्शका: <<स-आदर>BvS-अतिशयम्>T6 <तत्-मुखम्>T6  पश्‍यन्ति।
 विद्वांसः च पुन: पुनः तम् एव श्‍लाघन्‍ते।
 <<प्रति-पक्ष>A1-स्थिता>U अपि <स-बहुमानम्>BvS आद्रियन्‍ते।
 परितः <चमत्-कुर्वन्>U सः एव लोक्‍यते।

<एवम्-विधम्>Bs6 अस्‍य प्रभावम् <न-सहमाना:>Tn बहवः धूर्ता: <कोप-ज्वलिताम्>T3 अपि दृष्टिम् तत्र निक्षिपन्ति।
 सः तु <स्मित-पूर्वम्>T3 एव सर्वान् अभिभाषते।
 न दृष्टः तस्‍य <भ्रुकुटि-भङ्ग:>T6।

 ‘अहो! <अन्‍न-क्षेत्रे>T6 अन्‍नम् भुञ्जानः अयम् सर्वान् अपि अतिशयितुम् प्रवृत्त:, ‘कः अयम् वराकः अस्‍माकम् अग्रे’ ‘<कर्ण{2}-आकर्षणेन>T3 सरलीकरिष्‍याम:’ इत्‍याद्याः अश्रूयन्‍त <धूर्त-दले>T6 शब्‍दा:।
 जनता तु तान् विनिन्‍दन्‍ती तस्‍य एव <पक्ष-पात>U^इनी दृष्टा।
 अथ एवम् तस्‍य पराभवम् अपश्‍यताम् विचारे प्रवृत्त: समूह:।

1 टिप्पणी:

fly